您好,欢迎访问三七文档
当前位置:首页 > 商业/管理/HR > 经营企划 > 03[终稿]【四十二手眼】No.-1065千光眼观自在秘密法经
千光眼觀自在菩薩祕密法經【唐-蘇縛羅譯版】我是第一義,本來自清淨,筏喻於諸法,能得勝清淨。今遊諸世界,破二十五有。唯願聽我說,秘密陀羅尼:O3,vajra-dharmavi-0uddhapadma-sattvahitasphara5asv2h2.Ong哇及啦达惹嘛vi输达巴的嘛萨多哇hi达斯啪啦那刷哈【1】若人欲得富饒財寶者,應修摩尼珠法。O3,vajra-dharmacint2ma5iratnavaradesv2h2.Ong哇及啦达惹嘛金达嘛尼啦的那哇啦dei刷哈【2】若人欲得安穩者,應修絹索法。O3,vajra-dharmapadma-p20aadhi=6hit2svasty-ayana3sv2h2.Ong哇及啦达惹嘛巴的嘛巴沙阿地斯提达刷斯地阿呀囊刷哈【3】若人欲療腹中病者,應修寶砵法。O3,vajra-dharmap2tra,udara-09la3cikitsan2yasv2h2.Ong哇及啦达惹嘛巴特啦乌达啦输朗及gi的萨那呀刷哈【4】若人欲降伏魍魎鬼神者,應修寶劍法。O3,vajra-dharmakha7ga,sarvagrahaspho62yasv2h2.Ong哇及啦达惹嘛咔的嘎萨惹哇格拉哈斯婆它呀刷哈【5】若人欲降伏大魔神者,當修縛日羅法。O3,h4vajrap25im2rapra-mardan2yasv2h2.Ong和利哇及啦巴尼嘛啦部啦嘛惹达那呀刷哈【6】若人為摧怨敵者,應修金剛杵法。O3,h4vajrap25isarva0atruspho62yasv2h2.Ong和利哇及啦巴尼萨惹哇沙突如斯婆它呀刷哈【7】若人欲離怖畏者,應修施無畏法。O3,vajra-dharmaabhaya3-dada,sarvatrabhayajinan202yasv2h2.Ong哇及啦达惹嘛阿巴杨达达萨惹哇特啦巴呀及那那沙呀刷哈【8】若人眼闇欲求光明者,應修日摩尼法。O3,vajra-dharma2ditya,jvalanecak=u`sv2h2.Ong哇及啦达惹嘛阿地地呀抓哇啦内嘉克苏刷哈【9】若人欲消除一切熱惱者,應修月摩尼法。O3,vajra-dharmacandra,sarvad2hapra-0aman2yesv2h2.Ong哇及啦达惹嘛建的啦萨惹哇达哈部啦沙嘛那也刷哈【10】若人欲增禜官職者,當修寶弓法。O3,vajra-dharmak257a-dhanur,artha-sa3p2danesv2h2.Ong哇及啦达惹嘛乾达达努惹阿惹他三巴达内刷哈【11】若人欲得善友者,當修寶箭法。O3,vajra-dharmaratna-k257a,kaly2na-mitraehyehil2bhasv2h2.Ong哇及啦达惹嘛啦特那乾达嘎利呀那米特啦eihieihi啦拔刷哈【12】若人欲消除身上眾病者,當修楊柳枝藥法。O3,vajra-dharmavetasa,bhai=ajya-r2j2yasv2h2.Ong哇及啦达惹嘛为达萨白洒嘉啦嘉呀刷哈【13】若人欲解脫一切障難者,當修白拂法。O3,vajra-dharma0ukla-v2la-vyajana,sarvam2ra-vighnavimuktisv2h2.Ong哇及啦达惹嘛输格啦哇啦v呀嘉那萨惹哇嘛啦vi克那vi幕克地刷哈【14】若人欲求善和眷屬者,當修胡瓶法。O3,vajra-dharmagha6a,kaly25apari-v2ra3sv2h2.Ong哇及啦达惹嘛咔它嘎利呀那巴利哇朗刷哈【15】若人欲辟除一切惡獸者,當修榜排法。O3,vajra-dharmaphara,sarvav40cikasarpanakulasi3havy2ghraOng哇及啦达惹嘛啪啦萨惹哇v利斯及嘎萨惹巴那古啦新哈v呀克啦4k=atarak=am4ga,svadpara-j1vahu3pha6sv2h2.利克洒达啦克洒弥利嘎刷的巴啦及哇吽啪的刷哈【16】若人欲離官難者,應修鉞斧法。O3,vajra-dharmapara0u,r2ja-bhayavi-muktisv2h2.Ong哇及啦达惹嘛巴啦输啦嘉巴呀vi幕克地刷哈【17】若人欲求男女僕使者,當修玉環法。O3,vajra-dharmaku57al2,ce6a-ce61labdhasv2h2.Ong哇及啦达惹嘛滚达啦杰达杰地啦部达刷哈【18】若人欲成就功德者,當修白蓮法。O3,vajra-dharmapu57ar1k2,sarvapu5ya-kriy2siddh2sv2h2.Ong哇及啦达惹嘛bun达利嘎萨惹哇bun呀格利呀悉达刷哈【19】若人欲往生十方淨土者,當修青蓮法。【青蓮華-asitotpala,ind1vara】O3,vajra-dharman1la-padm2,siddh2ud-gatabuddha-vi=aya3sv2h2.Ong哇及啦达惹嘛尼啦巴的嘛悉达乌的嘎达部达vi洒杨刷哈【20】若人欲求智慧者,應修寶鏡法。O3,vajra-dharma2dar0a,mah2-j#2nasiddh2sv2h2.Ong哇及啦达惹嘛阿达惹沙嘛哈及尼雅那悉达刷哈【21】若人欲見諸如來者,當修紫蓮法。O3,vajra-dharmal2k=2-padm2,sarvabuddha-nidar0an2yasv2h2.Ong哇及啦达惹嘛啦克洒巴的嘛萨惹哇部达尼达惹沙那呀刷哈【22】若人欲見地中伏藏者,應修寶篋法。O3,vajra-dharmakara57a,cak=u-gatayaapratihat2yasv2h2.Ong哇及啦达惹嘛嘎蓝达嘉克苏嘎达呀阿部啦地哈大呀刷哈【23】若人欲成就仙法者,當修五色雲法。O3,vajra-dharmapa#ca-r9pamegha,siddhavidy2-dhar2n23sv2h2.Ong哇及啦达惹嘛拌嘉如巴美嘎悉达vi地呀达啦囊刷哈【24】若人欲生梵天者,應修軍持法。O3,vajra-dharmaku571,svarga-k2mabrahma-daivatasv2h2.Ong哇及啦达惹嘛滚地刷惹嘎嘎嘛部啦h嘛带哇达刷哈【25】若人欲生諸天宮殿者,應修紅蓮法。O3,vajra-dharmakusumbha-padma,sarvadeva-lokaud-gatasv2h2.Ong哇及啦达惹嘛古耸巴巴的嘛萨惹哇dei哇罗嘎乌的嘎达刷哈【26】若人欲攝縛一切逆賊者,當修戟鞘法。O3,vajra-dharma09la,cora-bhayahu3pha6sv2h2.Ong哇及啦达惹嘛舒啦做啦巴呀吽啪的刷哈【27】若人欲諸佛來授手者,應修數珠法。O3,vajra-dharmaak=a-m2lik2,sarvatath2gatajvala-bhujaOng哇及啦达惹嘛阿克洒嘛利嘎萨惹哇达他嘎达抓哇啦部嘉mudr2m23sv2h2.幕的啦芒刷哈【28】若人欲呼召一切善神乞守護者,應修寶螺法。O3,vajra-dharmaratna-0a{khasvara3,Ong哇及啦达惹嘛啦特那商咔刷朗sarvadevan2gayak=aehyehirak=arak=am23sv2h2.萨惹哇dei哇那嘎呀克洒eihieihi啦克洒啦克洒芒刷哈【29】若人欲役使一切鬼神者,當修髑髏法。O3,vajra-dharmamanu=ya-mastaka-dhara,sarvagraha2-ve0asv2h2.Ong哇及啦达惹嘛嘛努西呀嘛斯达嘎达啦萨惹哇格拉哈阿维沙刷哈【30】若人欲成就上妙梵音者,應修寶鐸法。O3,vajra-dharmaki{ki51,siddhabrahma-svara-agresv2h2.Ong哇及啦达惹嘛gingi尼悉达部啦h嘛萨惹哇阿格雷刷哈【31】若人欲成就妙辯才者,應修寶印法。O3,vajra-dharmaj#2na-mudr2,vi0va-j#2namah2-sarasvat1sv2h2.Ong哇及啦达惹嘛及尼雅那幕的啦vi刷及尼雅那嘛哈萨啦刷地刷哈【32】若人欲龍天善神來加護者,應修鐵鉤法。O3,vajra-dharmaa{ku0a-jy2,sarvadevan2garak=am23sv2h2.Ong哇及啦达惹嘛安古沙嘉萨惹哇dei哇那嘎啦克洒芒刷哈【33】若人欲求慈悲心者,應修錫杖法。O3,vajra-dharmakhakkhara,samayamah2-k2ru5ikasv2h2.Ong哇及啦达惹嘛咔咔啦萨嘛呀嘛哈嘎如尼嘎刷哈【34】若人欲求人愛者,當修合掌法。O3,vajra-dharmaa#jali,siddhava01-kara5asv2h2.Ong哇及啦达惹嘛安嘉利悉达哇悉嘎啦那刷哈【35】若人欲不離諸佛邊者,應修化佛法。O3,vajra-dharmanirm2na-buddha,siddh2p2ramit2sv2h2.Ong哇及啦达惹嘛尼惹嘛那部达悉达巴啦米达刷哈【36】若人於來世不欲處胞胎身者,當修宮殿法。O3,vajra-dharmabhavana,sarvaap2ya-garbha-jah2yasv2h2.Ong哇及啦达惹嘛巴哇那萨惹哇阿巴呀嘎惹巴嘉哈呀刷哈【37】若人欲求多聞者,應修般若經法。O3,vajra-dharmapraj#2-p2ramit2-s9tra3,0ruta-paryav2ptisv2h2.Ong哇及啦达惹嘛部啦及尼雅巴啦米达苏特朗舒如达巴利呀哇部地刷哈【38】若人欲求菩提心不退者,當修不退轉金輪法。O3,vajra-dharmahema-cakra-acyuta,siddhabodhi-citta3sv2h2.Ong哇及啦达惹嘛黑嘛嘉格拉阿救达悉达博地及当刷哈【39】若人欲得一切如來灌頂授記者,應修頂上化佛法。O3,vajra-dharmaabhi=i#cam23,pratî-cchabuddha-vy2kara5esv2h2.Ong哇及啦达惹嘛阿比新嘉芒不啦地恰部达v呀嘎啦内刷哈【40】若人欲得成就五榖等一切食物者,應修葡萄手法。O3,vajra-dharmadr2k=2,siddh2ut-sadesarvasasyasv2h2.Ong哇及啦达惹嘛的啦克萨悉达乌特萨dei萨惹哇萨西呀刷哈【41】千眼印真言-出《千眼千臂觀世音菩薩陀羅尼神咒經》卷上-別本-唐-智通譯-《大正新修大藏經》第二十一卷第九二頁上。O3,sarvacak=ur-grahyadh2ra5iindr1yasv2h2.Ong萨惹哇嘉格苏惹格拉hi呀达啦尼英地利呀刷哈【42】千光眼觀自在菩薩讚。Nama`sahasra-bhuj2yasahasra-jvala-netremah2-padma-r2j2ya.那嘛萨哈斯啦部嘉呀萨哈斯啦抓哇啦内的雷嘛哈巴的嘛啦嘉呀Sarvaap2yajahayavi-0uddh2yasv2h2.萨惹哇阿巴呀嘉哈呀vi输达呀刷哈轉譯自:《千光眼觀自在菩薩祕密法經》-唐-蘇縛羅譯。《大正新修大藏經》第二十卷密教部三第一一九至一二六頁。藏經編號No.1065.(Transliteratedintheyear1995fromvolume20thserialNo.1065oftheTaishoTripitakabyMr.ChuaBoonTuan(蔡文端)ofRawangBuddhistAssociation(萬撓佛教會).8,JalanMaxwell,4800Rawang,Selangor,WestMalaysia.)R.B.A.Tel:603-60917215[Saturdayafter10.30p.m.]ResidenceTel:603-60870023[MondaytoSundayafter9.30a.m.]Handphone:6016-6795961.E-mail:chuaboontuan@hotmail.comRevisedon12/6/2011.讀者如想知所念誦之陀羅尼可獲得的利益或修法,請參考密部大藏經。《大正新修大藏經》可在網上下載,其網址為:萬撓佛教會網址:注:有關咒語的讀
本文标题:03[终稿]【四十二手眼】No.-1065千光眼观自在秘密法经
链接地址:https://www.777doc.com/doc-4053256 .html